Dav Class 8 Sanskrit chapter 5 question answer Solution | Divya Girvanbharti | पञ्चम् पाठः दिव्या गीर्वाणभारती संस्कृत
Dav Class 8 Sanskrit chapter 5 question answer Solution | Divya Girvanbharti | पञ्चम् पाठः दिव्या गीर्वाणभारती संस्कृत। If you are a DAVIAN than you are at right place. In this website you will get all Sanskrit chapters question answer without any fee. If you are visiting first time please visit our Home Page to get all knowledge about this website. This is a full educational website and free of cost. If you have any doubt you can ask me in comment. Keep Reading Keep Enjoying😀 Click on image for separate view :- 1 . पाठं पठित्वा वदन्तु लिखन्तु च ' आम् ' अथवा ' नहि ' - 2. मञ्जूषायां प्रदत्तै : उचित- विशेषण- विशेष्यपदैः रिक्तस्थानानि पूरयन्तु - 3. मञ्जूषायाः उचितं पर्यायपदं चित्वा लिखन्तु - 4. एतेषाम् प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च - 5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च - 6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु - गतिविधिः अध : प्रदत्तायां तालिकायाम् संस्कृतस्य ग्रन्थानानां नामानि लिखितानि ...
Comments
Post a Comment